Devi kavach in sanskrit

  1. Shree Devi Kavach
  2. DEVYAH KAVACAM (Devi Kavach) – The Devi Mahatmya : Digital Temple of The Divine Mother
  3. Devi Kavacham
  4. Devi Mahatmya
  5. Shree Devi Kavach
  6. Devi Kavacham
  7. DEVYAH KAVACAM (Devi Kavach) – The Devi Mahatmya : Digital Temple of The Divine Mother
  8. Devi Mahatmya
  9. Devi Kavacham
  10. Devi Mahatmya


Download: Devi kavach in sanskrit
Size: 80.62 MB

Shree Devi Kavach

॥ अथ देव्याः कवचम् ॥ ॐ अस्य श्री चण्डीकवचस्य ॥ ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । चामुण्डा देवता । अङ्गन्यासोक्तमातरो बीजम् । दिग्बन्ध देवतास्तत्त्वम् । श्रीजगदम्बाप्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॥ ॥ ॐ नमश्चण्डिकायै ॥ मार्कण्डेय उवाच । ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १॥ ब्रह्मोवाच । अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २॥ प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च । सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ ४॥ नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५॥ अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे । विषमे दुर्गमे चैव भयार्त्ताः शरणं गताः ॥ ६॥ न तेषां जायते किंचिदशुभं रणसंकटे । नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७॥ यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते । ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८॥ प्रेतसंस्था तु चामुण्डा वाराही महिषासना । ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९॥ माहेश्वरी वृषारूढा कौमारी शिखिवाहना । लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ १०॥ श्वेतरूपधरा देवी ईश्वरी वृषवाहना । ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ ११॥ इत्येता मातरः सर्वाः सर्वयोगसमन्विताः । नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥ १२॥ दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः । शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३॥ खेटकं तोमरं चैव परशुं पाशमेव च । कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४॥ दैत्यानां देहनाशाय भक्तानामभयाय च । ध...

DEVYAH KAVACAM (Devi Kavach) – The Devi Mahatmya : Digital Temple of The Divine Mother

What is The Devi Kavacam? The Devi Kavacham is considered as a powerful stotram (chant) to nullify negative vibes around you. It acts as an armour in protecting one from any evil spirits. Devi Kavacham was recited by Lord Brahma to sage Markandeya and consists 47 slokas. Lord Brahma praises Goddess Parvati in nine different forms of Mother Divine. Lord Brahma solicits each one to recite Devi Kavacham and seek blessings of The Devis. Devi Kavacham sloka invokes Goddess Devi as the chant mentions different Names of The Devi connected to different parts of the body. Every Name has a specific quality and energy. These Names and forms are closely related. Slokas (chant) have the potential to turn around negative, repulsive vibrations into more positive and attractive vibrations. This is the advantage of chanting a sloka. It is said the person who recites Devi Kavacham regularly, with sincere devotion and correct pronunciation, is protected from all ills. Chanting Devi Kavacham is popular during Navratri. It is also believed that by chanting Devi Kavacham, one gets health benefits too. It is recommended to to recite Devi Kavacham daily to reap the benefits. Devi Kavacham is considered Beej of The Durga Saptashati or The Devi Mahatmya. The Beej Mantra is recited before all Mantra. Hence The Devi Kavacham is recited before Transliteration (Sanskrit pronounciation in English) ōṃ namaśChaṇḍikāyai nyāsa ḥ asya Śrī Chaṇḍī kavachasya । brahmā ṛṣiḥ । anuṣṭup Chandaḥ । Chāmuṇḍā Dēvatā । ...

Devi Kavacham

asya śrīcaṇḍīkavacasya brahmā r̥ṣiḥ, anuṣṭup chandaḥ, śrīcāmuṇḍā dēvatā, aṅganyāsōktamātarō bījaṁ, digbandhadēvatāstatvaṁ, śrījagadambāprītyarthē saptaśatī pāṭhāṅga japē viniyōgaḥ | ōṁ namaścaṇḍikāyai | mārkaṇḍēya uvāca | yadguhyaṁ paramaṁ lōkē sarvarakṣākaraṁ nr̥ṇām | yanna kasyacidākhyātaṁ tanmē brūhi pitāmaha || 1 || brahmōvāca | asti guhyatamaṁ vipra sarvabhūtōpakārakam | dēvyāstu kavacaṁ puṇyaṁ tacchr̥ṇuṣva mahāmunē || 2 || prathamaṁ śailaputrīti dvitīyaṁ brahmacāriṇī | tr̥tīyaṁ candraghaṇṭēti kūṣmāṇḍēti caturthakam || 3 || pañcamaṁ skandamātēti ṣaṣṭhaṁ kātyāyanīti ca | saptamaṁ kālarātrīti mahāgaurīti cāṣṭamam || 4 || navamaṁ siddhidātrī ca navadurgāḥ prakīrtitāḥ | uktānyētāni nāmāni brahmaṇaiva mahātmanā || 5 || agninā dahyamānastu śatrumadhyē gatō raṇē | viṣamē durgamē caiva bhayārtāḥ śaraṇaṁ gatāḥ || 6 || na tēṣāṁ jāyatē kiñcidaśubhaṁ raṇasaṅkaṭē | nāpadaṁ tasya paśyāmi śōkaduḥkhabhayaṁ na hi || 7 || yaistu bhaktyā smr̥tā nūnaṁ tēṣāṁ vr̥ddhiḥ prajāyatē | [siddhiḥ] yē tvāṁ smaranti dēvēśi rakṣasē tānna saṁśayaḥ || 8 || prētasaṁsthā tu cāmuṇḍā vārāhī mahiṣāsanā | aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā || 9 || māhēśvarī vr̥ṣārūḍhā kaumārī śikhivāhanā | lakṣmīḥ padmāsanā dēvī padmahastā haripriyā || 10 || śvētarūpadharā dēvī īśvarī vr̥ṣavāhanā | brāhmī haṁsasamārūḍhā sarvābharaṇabhūṣitā || 11 || ityētā mātaraḥ sarvāḥ sarvayōgasamanvitāḥ | nānābharaṇaśōbhāḍhyā nānāratnōpaśōbhitāḥ || 12 || dr̥śyantē rathamārūḍhā dēvyaḥ krōdhasamākulāḥ | śaṅkhaṁ cakraṁ gadāṁ śaktiṁ hal...

Devi Mahatmya

• v • t • e Devi Mahatmyam is also known as the Durgā Saptashatī ( दुर्गासप्तशती) or Śata Chandī (शत् चण्डी). The Devi Mahatmyam describes a storied battle between good and evil, where the Devi manifesting as goddess Devi Mahatmyam is often ranked in some Hindu traditions to be as important as the The Devi Mahatmyam has been particularly popular in eastern states of India, such as Etymology [ ] Sanskrit māhātmya-, "magnanimity, highmindedness, majesty" is a neuter abstract noun of māha-ātman-, or "great devīmāhātmyam is a The text is called Saptaśati (literally a collection of seven hundred" or something that contains seven hundreds in number), as it contains 700 Caṇḍī or Caṇḍika is the name by which the Supreme Goddess is referred to in Devī Māhātmyam. According to Hindu Scriptures, " Caṇḍikā is "the Goddess of Truth and Justice who came to Earth for the establishment of Dharma ," from the adjective caṇḍa, "fierce, violent, cruel for evil forces not for good forces ." The epithet has no precedent in Vedic literature and is first found in a late insertion to the Chaṇḍa and Chaṇḍī appear as epithets." History [ ] Devi Mahatmyam, in The Devi Mahatmyam, states C. Mackenzie Brown, is both a culmination of centuries of Indian ideas about the divine feminine, as well as a foundation for the literature and spirituality focused on the feminine transcendence in centuries that followed. One of the earliest evidence of reverence for the feminine aspect of God appears in chapter 10.12...

Shree Devi Kavach

॥ अथ देव्याः कवचम् ॥ ॐ अस्य श्री चण्डीकवचस्य ॥ ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । चामुण्डा देवता । अङ्गन्यासोक्तमातरो बीजम् । दिग्बन्ध देवतास्तत्त्वम् । श्रीजगदम्बाप्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॥ ॥ ॐ नमश्चण्डिकायै ॥ मार्कण्डेय उवाच । ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १॥ ब्रह्मोवाच । अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २॥ प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च । सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ ४॥ नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५॥ अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे । विषमे दुर्गमे चैव भयार्त्ताः शरणं गताः ॥ ६॥ न तेषां जायते किंचिदशुभं रणसंकटे । नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७॥ यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते । ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८॥ प्रेतसंस्था तु चामुण्डा वाराही महिषासना । ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९॥ माहेश्वरी वृषारूढा कौमारी शिखिवाहना । लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ १०॥ श्वेतरूपधरा देवी ईश्वरी वृषवाहना । ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ ११॥ इत्येता मातरः सर्वाः सर्वयोगसमन्विताः । नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥ १२॥ दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः । शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३॥ खेटकं तोमरं चैव परशुं पाशमेव च । कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४॥ दैत्यानां देहनाशाय भक्तानामभयाय च । ध...

Devi Kavacham

asya śrīcaṇḍīkavacasya brahmā r̥ṣiḥ, anuṣṭup chandaḥ, śrīcāmuṇḍā dēvatā, aṅganyāsōktamātarō bījaṁ, digbandhadēvatāstatvaṁ, śrījagadambāprītyarthē saptaśatī pāṭhāṅga japē viniyōgaḥ | ōṁ namaścaṇḍikāyai | mārkaṇḍēya uvāca | yadguhyaṁ paramaṁ lōkē sarvarakṣākaraṁ nr̥ṇām | yanna kasyacidākhyātaṁ tanmē brūhi pitāmaha || 1 || brahmōvāca | asti guhyatamaṁ vipra sarvabhūtōpakārakam | dēvyāstu kavacaṁ puṇyaṁ tacchr̥ṇuṣva mahāmunē || 2 || prathamaṁ śailaputrīti dvitīyaṁ brahmacāriṇī | tr̥tīyaṁ candraghaṇṭēti kūṣmāṇḍēti caturthakam || 3 || pañcamaṁ skandamātēti ṣaṣṭhaṁ kātyāyanīti ca | saptamaṁ kālarātrīti mahāgaurīti cāṣṭamam || 4 || navamaṁ siddhidātrī ca navadurgāḥ prakīrtitāḥ | uktānyētāni nāmāni brahmaṇaiva mahātmanā || 5 || agninā dahyamānastu śatrumadhyē gatō raṇē | viṣamē durgamē caiva bhayārtāḥ śaraṇaṁ gatāḥ || 6 || na tēṣāṁ jāyatē kiñcidaśubhaṁ raṇasaṅkaṭē | nāpadaṁ tasya paśyāmi śōkaduḥkhabhayaṁ na hi || 7 || yaistu bhaktyā smr̥tā nūnaṁ tēṣāṁ vr̥ddhiḥ prajāyatē | [siddhiḥ] yē tvāṁ smaranti dēvēśi rakṣasē tānna saṁśayaḥ || 8 || prētasaṁsthā tu cāmuṇḍā vārāhī mahiṣāsanā | aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā || 9 || māhēśvarī vr̥ṣārūḍhā kaumārī śikhivāhanā | lakṣmīḥ padmāsanā dēvī padmahastā haripriyā || 10 || śvētarūpadharā dēvī īśvarī vr̥ṣavāhanā | brāhmī haṁsasamārūḍhā sarvābharaṇabhūṣitā || 11 || ityētā mātaraḥ sarvāḥ sarvayōgasamanvitāḥ | nānābharaṇaśōbhāḍhyā nānāratnōpaśōbhitāḥ || 12 || dr̥śyantē rathamārūḍhā dēvyaḥ krōdhasamākulāḥ | śaṅkhaṁ cakraṁ gadāṁ śaktiṁ hal...

DEVYAH KAVACAM (Devi Kavach) – The Devi Mahatmya : Digital Temple of The Divine Mother

What is The Devi Kavacam? The Devi Kavacham is considered as a powerful stotram (chant) to nullify negative vibes around you. It acts as an armour in protecting one from any evil spirits. Devi Kavacham was recited by Lord Brahma to sage Markandeya and consists 47 slokas. Lord Brahma praises Goddess Parvati in nine different forms of Mother Divine. Lord Brahma solicits each one to recite Devi Kavacham and seek blessings of The Devis. Devi Kavacham sloka invokes Goddess Devi as the chant mentions different Names of The Devi connected to different parts of the body. Every Name has a specific quality and energy. These Names and forms are closely related. Slokas (chant) have the potential to turn around negative, repulsive vibrations into more positive and attractive vibrations. This is the advantage of chanting a sloka. It is said the person who recites Devi Kavacham regularly, with sincere devotion and correct pronunciation, is protected from all ills. Chanting Devi Kavacham is popular during Navratri. It is also believed that by chanting Devi Kavacham, one gets health benefits too. It is recommended to to recite Devi Kavacham daily to reap the benefits. Devi Kavacham is considered Beej of The Durga Saptashati or The Devi Mahatmya. The Beej Mantra is recited before all Mantra. Hence The Devi Kavacham is recited before Transliteration (Sanskrit pronounciation in English) ōṃ namaśChaṇḍikāyai nyāsa ḥ asya Śrī Chaṇḍī kavachasya । brahmā ṛṣiḥ । anuṣṭup Chandaḥ । Chāmuṇḍā Dēvatā । ...

Devi Mahatmya

• v • t • e Devi Mahatmyam is also known as the Durgā Saptashatī ( दुर्गासप्तशती) or Śata Chandī (शत् चण्डी). The Devi Mahatmyam describes a storied battle between good and evil, where the Devi manifesting as goddess Devi Mahatmyam is often ranked in some Hindu traditions to be as important as the The Devi Mahatmyam has been particularly popular in eastern states of India, such as Etymology [ ] Sanskrit māhātmya-, "magnanimity, highmindedness, majesty" is a neuter abstract noun of māha-ātman-, or "great devīmāhātmyam is a The text is called Saptaśati (literally a collection of seven hundred" or something that contains seven hundreds in number), as it contains 700 Caṇḍī or Caṇḍika is the name by which the Supreme Goddess is referred to in Devī Māhātmyam. According to Hindu Scriptures, " Caṇḍikā is "the Goddess of Truth and Justice who came to Earth for the establishment of Dharma ," from the adjective caṇḍa, "fierce, violent, cruel for evil forces not for good forces ." The epithet has no precedent in Vedic literature and is first found in a late insertion to the Chaṇḍa and Chaṇḍī appear as epithets." History [ ] Devi Mahatmyam, in The Devi Mahatmyam, states C. Mackenzie Brown, is both a culmination of centuries of Indian ideas about the divine feminine, as well as a foundation for the literature and spirituality focused on the feminine transcendence in centuries that followed. One of the earliest evidence of reverence for the feminine aspect of God appears in chapter 10.12...

Devi Kavacham

asya śrīcaṇḍīkavacasya brahmā r̥ṣiḥ, anuṣṭup chandaḥ, śrīcāmuṇḍā dēvatā, aṅganyāsōktamātarō bījaṁ, digbandhadēvatāstatvaṁ, śrījagadambāprītyarthē saptaśatī pāṭhāṅga japē viniyōgaḥ | ōṁ namaścaṇḍikāyai | mārkaṇḍēya uvāca | yadguhyaṁ paramaṁ lōkē sarvarakṣākaraṁ nr̥ṇām | yanna kasyacidākhyātaṁ tanmē brūhi pitāmaha || 1 || brahmōvāca | asti guhyatamaṁ vipra sarvabhūtōpakārakam | dēvyāstu kavacaṁ puṇyaṁ tacchr̥ṇuṣva mahāmunē || 2 || prathamaṁ śailaputrīti dvitīyaṁ brahmacāriṇī | tr̥tīyaṁ candraghaṇṭēti kūṣmāṇḍēti caturthakam || 3 || pañcamaṁ skandamātēti ṣaṣṭhaṁ kātyāyanīti ca | saptamaṁ kālarātrīti mahāgaurīti cāṣṭamam || 4 || navamaṁ siddhidātrī ca navadurgāḥ prakīrtitāḥ | uktānyētāni nāmāni brahmaṇaiva mahātmanā || 5 || agninā dahyamānastu śatrumadhyē gatō raṇē | viṣamē durgamē caiva bhayārtāḥ śaraṇaṁ gatāḥ || 6 || na tēṣāṁ jāyatē kiñcidaśubhaṁ raṇasaṅkaṭē | nāpadaṁ tasya paśyāmi śōkaduḥkhabhayaṁ na hi || 7 || yaistu bhaktyā smr̥tā nūnaṁ tēṣāṁ vr̥ddhiḥ prajāyatē | [siddhiḥ] yē tvāṁ smaranti dēvēśi rakṣasē tānna saṁśayaḥ || 8 || prētasaṁsthā tu cāmuṇḍā vārāhī mahiṣāsanā | aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā || 9 || māhēśvarī vr̥ṣārūḍhā kaumārī śikhivāhanā | lakṣmīḥ padmāsanā dēvī padmahastā haripriyā || 10 || śvētarūpadharā dēvī īśvarī vr̥ṣavāhanā | brāhmī haṁsasamārūḍhā sarvābharaṇabhūṣitā || 11 || ityētā mātaraḥ sarvāḥ sarvayōgasamanvitāḥ | nānābharaṇaśōbhāḍhyā nānāratnōpaśōbhitāḥ || 12 || dr̥śyantē rathamārūḍhā dēvyaḥ krōdhasamākulāḥ | śaṅkhaṁ cakraṁ gadāṁ śaktiṁ hal...

Devi Mahatmya

• v • t • e Devi Mahatmyam is also known as the Durgā Saptashatī ( दुर्गासप्तशती) or Śata Chandī (शत् चण्डी). The Devi Mahatmyam describes a storied battle between good and evil, where the Devi manifesting as goddess Devi Mahatmyam is often ranked in some Hindu traditions to be as important as the The Devi Mahatmyam has been particularly popular in eastern states of India, such as Etymology [ ] Sanskrit māhātmya-, "magnanimity, highmindedness, majesty" is a neuter abstract noun of māha-ātman-, or "great devīmāhātmyam is a The text is called Saptaśati (literally a collection of seven hundred" or something that contains seven hundreds in number), as it contains 700 Caṇḍī or Caṇḍika is the name by which the Supreme Goddess is referred to in Devī Māhātmyam. According to Hindu Scriptures, " Caṇḍikā is "the Goddess of Truth and Justice who came to Earth for the establishment of Dharma ," from the adjective caṇḍa, "fierce, violent, cruel for evil forces not for good forces ." The epithet has no precedent in Vedic literature and is first found in a late insertion to the Chaṇḍa and Chaṇḍī appear as epithets." History [ ] Devi Mahatmyam, in The Devi Mahatmyam, states C. Mackenzie Brown, is both a culmination of centuries of Indian ideas about the divine feminine, as well as a foundation for the literature and spirituality focused on the feminine transcendence in centuries that followed. One of the earliest evidence of reverence for the feminine aspect of God appears in chapter 10.12...