Sankat nashan ganesh stotra

  1. sanskrit stotra
  2. Sankat Nashan Ganesh Stotra in Hindi
  3. संकटनाशन गणेश स्तोत्र
  4. Sankashta Nashana Ganesha Stotram in Kannada


Download: Sankat nashan ganesh stotra
Size: 2.64 MB

sanskrit stotra

संस्कृत स्तोत्र संग्रह Durga saptashloki stotra | श्री दुर्गा सप्तश्लोकी | sanskrit stotra ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा। बलादाकृष्य मोहाय महामाया प्रयच्छति ॥1॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि। दारिद्रयदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्र चित्ता ॥2॥ शिव तांडव स्तोत्र | Shiva Tandava sanskrit Stotram जटा टवी गलज्जलप्रवाह पावितस्थले गलेऽव लम्ब्यलम्बितां भुजंगतुंग मालिकाम्‌। डमड्डमड्डमड्डमन्निनाद वड्डमर्वयं चकारचण्डताण्डवं तनोतु नः शिव: शिवम्‌ ॥1॥ जटाकटा हसंभ्रम भ्रमन्निलिंपनिर्झरी विलोलवीचिवल्लरी विराजमानमूर्धनि। धगद्धगद्धगज्ज्वल ल्ललाटपट्टपावके किशोरचंद्रशेखरे रतिः प्रतिक्षणं मम: ॥2॥ श्री गणेश पंच रत्न स्तोत्र | Ganesha Pancharatnam, sanskrit stotra मुदा करात्त मोदकं सदा विमुक्ति साधकम्। कला धराव तंसकं विलासि लोक रक्षकम्। अनाय कैक नायकं विनाशि तेभ दैत्यकम्। नता शुभाशु नाशकं नमामि तं विनायकम्।। नते तराति भीकरं नवो दितार्क भास्वरम्। नमत् सुरारि निर्जरं नताधि काप दुद्धरम्। सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम्। महेश्वरं तमाश्रये परात्परं निरन्तरम्।। गणेश अथर्वशीर्ष | ganesh atharvashirsha ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्वमसि। त्वमेव केवलं कर्त्तासि। त्वमेव केवलं धर्तासि। त्वमेव केवलं हर्तासि। त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षादात्मासि नित्यम्। ऋतं वच्मि। सत्यं वच्मि। अव त्वं मां। अव वक्तारं। अव श्रोतारं। अव दातारं। अव धातारम्। अवानूचानमव शिष्यं। अव पश्चात्तात्। अवं पुरस्तात्।

Sankat Nashan Ganesh Stotra in Hindi

WhatsApp Telegram Facebook Twitter LinkedIn Sankat Nashan Ganesh Stotra is a prayer to Lord Ganesha. It is also popularly known as Sankat Nashan Ganesh Stotram. Chanting this stotram eliminates all sort of problems and destroys all sorrows. “Sankat” means Problem, and “Nashan” means elimination or destruction or removal. This stotra is from Narada purana, where Lord Narada explains that worshipping Lord Ganesha with Sankat Nashan Ganapathi Stotra removes all problems and fears. Sankat Nashan Ganesh Stotram is a dwadasa nama stotram, it involves praying Lord Ganesha with his 12 names. Get Sankat Nashan Ganesh Stotra in Hindi lyrics here and chant with devotion. संकट नाशन गणेश स्तोत्र भगवान गणेश का एक शक्तिशाली स्तोत्र है। इस स्तोत्र का जाप करने से सभी प्रकार के कष्ट और दुख दूर हो जाते हैं। “संकट” का अर्थ है समस्या, और “नाशन” का अर्थ है उन्मूलन या विनाश। यह स्तोत्र नारद पुराण में है, जहां भगवान नारद बताते हैं कि संकट नाशन गणपति स्तोत्र के साथ भगवान गणेश की पूजा करने से सभी समस्याएं और भय दूर हो जाते हैं। संकट नाशन गणेश स्तोत्र एक द्वादस नाम स्तोत्र है, इसमें भगवान गणेश को उनके 12 नामों से प्रार्थना करना शामिल है। संकट नाशन गणेश स्तोत्र का जाप भक्ति भाव से करें। Sankat Nashan Ganesh Stotra in Hindi – संकट नाशन गणेश स्तोत्र नारद उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यं आयुष्कामार्थसिद्धये ॥ 1 ॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ 2 ॥ लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजं च धूम्रवर्णं ...

संकटनाशन गणेश स्तोत्र

Read in English नारद पुराण से उद्धरित श्री गणेश का लोकप्रिय संकटनाशन स्तोत्र, मुनि श्रेष्ठ श्री नारद जी द्वारा कहा गया है। इस स्तोत्र के पाठ से व्यक्ति के जीवन के संकट मिट जाते हैं। अतः इस स्तोत्र को श्री संकटनाशन स्तोत्र अथवा सङ्कटनाशन गणपति स्तोत्र के नाम से भी जाना जाता है। ॥ श्री गणेशायनमः ॥ नारद उवाच - प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम । भक्तावासं: स्मरैनित्यंमायु:कामार्थसिद्धये ॥1॥ प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम । तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम ॥2॥ लम्बोदरं पंचमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टकम् ॥3॥ नवमं भालचन्द्रं च दशमं तु विनायकम । एकादशं गणपतिं द्वादशं तु गजाननम ॥4॥ द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नर: । न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो ॥5॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥6॥ जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशय: ॥7॥ अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां य: समर्पयेत । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥8॥ ॥ इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम्‌ ॥

Sankashta Nashana Ganesha Stotram in Kannada

WhatsApp Telegram Facebook Twitter LinkedIn Sankashta Nashana Ganesha Stotram is a prayer to Lord Ganesha. It is also popularly known as Sankata Nashana Ganesha Stotram. Chanting this stotram eliminates all sorts of problems and destroys all sorrows. “Sankat” means Problem, and “Nashana” means elimination or destruction or removal. This stotra is from Narada Purana, where Lord Narada explains that worshipping Lord Ganesha with Sankata Nasana Ganapathi Stotram removes all problems and fears. Sankata Nashana Ganesha Stotram is a dwadasa nama stotram, which implies praying Lord Ganesha with his 12 names. Get Sankashta Nashana Ganesha Stotram in Kannada Lyrics here and chant it with devotion to remove all your problems and fears in life. ಸಂಕಷ್ಟ ನಾಸನ ಗಣೇಶ ಸ್ತೋತ್ರಂ ಅನ್ನು ಸಂಕಟ ನಾಸನ ಗಣೇಶ ಸ್ತೋತ್ರಂ ಎಂದೂ ಕರೆಯುತ್ತಾರೆ. ಈ ಸ್ತೋತ್ರವನ್ನು ಜಪಿಸುವುದರಿಂದ ಎಲ್ಲಾ ರೀತಿಯ ಸಮಸ್ಯೆಗಳು ಮತ್ತು ನೋವುಗಳು ದೂರವಾಗುತ್ತವೆ. “ಸಂಕಷ್ಟ” ಎಂದರೆ ಸಮಸ್ಯೆ, ಮತ್ತು “ನಾಶನ” ಎಂದರೆ ನಿರ್ಮೂಲನೆ ಅಥವಾ ವಿನಾಶ. ಈ ಶ್ಲೋಕವು ನಾರದ ಪುರಾಣದಲ್ಲಿದೆ, ಅಲ್ಲಿ ಗಣಪತಿ ಸ್ತೋತ್ರದೊಂದಿಗೆ ಗಣೇಶನನ್ನು ಪೂಜಿಸುವುದರಿಂದ ಎಲ್ಲಾ ತೊಂದರೆಗಳು ಮತ್ತು ಭಯಗಳು ನಾಶವಾಗುತ್ತವೆ ಎಂದು ನಾರದನು ವಿವರಿಸುತ್ತಾನೆ. ಸಂಕಷ್ಟ ನಾಶನ ಗಣೇಶ ಸ್ತೋತ್ರ ದ್ವಾಸಾಸ ನಾಮ ಸ್ತೋತ್ರಂ, ಇದರಲ್ಲಿ ಗಣೇಶನನ್ನು ತನ್ನ 12 ಹೆಸರುಗಳೊಂದಿಗೆ ಪ್ರಾರ್ಥಿಸಲಾಗುತ್ತದೆ. ವಿನಾಶದ ಗಣೇಶ ಶ್ಲೋಕವನ್ನು ಭಕ್ತಿಯಿಂದ ಪಠಿಸಿ. Sankashta Nashana Ganesha Stotram in Kannada – ಸಂಕಟ ನಾಶನ ಗಣೇಶ ಸ್ತೋತ್ರಂ ನಾರದ ಉವಾಚ | ಪ್ರಣಮ್ಯ ಶಿರಸಾ ದೇವಂ ಗೌರೀಪುತ್ರಂ ವಿನಾಯಕಮ್ | ಭಕ್ತಾವಾಸಂ ಸ್ಮರೇನ್ನಿತ್ಯಂ ಆಯುಷ್ಕಾಮಾರ್ಥಸಿದ್ಧಯೇ || 1 || ಪ್ರಥಮಂ ವಕ್ರತುಂಡಂ ಚ ಏಕದಂತಂ ದ್ವಿತೀಯಕಮ್ | ತೃತೀಯಂ ಕೃಷ್ಣಪಿಂಗಾಕ್ಷಂ ಗಜವಕ್...